Original

वैशंपायन उवाच ।एतावदुक्त्वा देवर्षिर्विरराम स नारदः ।युधिष्ठिरस्तु राजर्षिर्दध्यौ शोकपरिप्लुतः ॥ १ ॥

Segmented

वैशंपायन उवाच एतावद् उक्त्वा देवर्षिः विरराम स नारदः युधिष्ठिरः तु राजर्षिः दध्यौ शोक-परिप्लुतः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
देवर्षिः देवर्षि pos=n,g=m,c=1,n=s
विरराम विरम् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
नारदः नारद pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
दध्यौ ध्या pos=v,p=3,n=s,l=lit
शोक शोक pos=n,comp=y
परिप्लुतः परिप्लु pos=va,g=m,c=1,n=s,f=part