Original

प्रजापतेः कर्दमस्य अनङ्गो नाम वै सुतः ।प्रजानां रक्षिता साधुर्दण्डनीतिविशारदः ॥ ९७ ॥

Segmented

प्रजापतेः कर्दमस्य अनङ्गो नाम वै सुतः प्रजानाम् रक्षिता साधुः दण्ड-नीति-विशारदः

Analysis

Word Lemma Parse
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
कर्दमस्य कर्दम pos=n,g=m,c=6,n=s
अनङ्गो अनङ्ग pos=n,g=m,c=1,n=s
नाम नाम pos=i
वै वै pos=i
सुतः सुत pos=n,g=m,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
रक्षिता रक्षितृ pos=a,g=m,c=1,n=s
साधुः साधु pos=a,g=m,c=1,n=s
दण्ड दण्ड pos=n,comp=y
नीति नीति pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s