Original

कीर्तिमांस्तस्य पुत्रोऽभूत्सोऽपि पञ्चातिगोऽभवत् ।कर्दमस्तस्य च सुतः सोऽप्यतप्यन्महत्तपः ॥ ९६ ॥

Segmented

कीर्तिमन्त् तस्य पुत्रो ऽभूत् सो ऽपि पञ्च-अतिगः ऽभवत् कर्दमः तस्य च सुतः सो अपि अतप्यत् महत् तपः

Analysis

Word Lemma Parse
कीर्तिमन्त् कीर्तिमन्त् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
पञ्च पञ्चन् pos=n,comp=y
अतिगः अतिग pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
कर्दमः कर्दम pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
सुतः सुत pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
अपि अपि pos=i
अतप्यत् तप् pos=v,p=3,n=s,l=lan
महत् महत् pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s