Original

विरजास्तु महाभाग विभुत्वं भुवि नैच्छत ।न्यासायैवाभवद्बुद्धिः प्रणीता तस्य पाण्डव ॥ ९५ ॥

Segmented

विरजाः तु महाभाग विभु-त्वम् भुवि न ऐच्छत न्यासाय एव भवत् बुद्धिः प्रणीता तस्य पाण्डव

Analysis

Word Lemma Parse
विरजाः विरजस् pos=n,g=m,c=1,n=s
तु तु pos=i
महाभाग महाभाग pos=a,g=m,c=8,n=s
विभु विभु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
pos=i
ऐच्छत इष् pos=v,p=3,n=s,l=lan
न्यासाय न्यास pos=n,g=m,c=4,n=s
एव एव pos=i
भवत् भू pos=v,p=3,n=s,l=lan
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
प्रणीता प्रणी pos=va,g=f,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s