Original

ततः संचिन्त्य भगवान्देवो नारायणः प्रभुः ।तैजसं वै विरजसं सोऽसृजन्मानसं सुतम् ॥ ९४ ॥

Segmented

ततः संचिन्त्य भगवान् देवो नारायणः प्रभुः तैजसम् वै विरजसम् सो असृजत् मानसम् सुतम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
संचिन्त्य संचिन्तय् pos=vi
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
नारायणः नारायण pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
तैजसम् तैजस pos=a,g=m,c=2,n=s
वै वै pos=i
विरजसम् विरजस् pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
मानसम् मानस pos=a,g=m,c=2,n=s
सुतम् सुत pos=n,g=m,c=2,n=s