Original

अथ देवाः समागम्य विष्णुमूचुः प्रजापतिम् ।एको योऽर्हति मर्त्येभ्यः श्रैष्ठ्यं तं वै समादिश ॥ ९३ ॥

Segmented

अथ देवाः समागम्य विष्णुम् ऊचुः प्रजापतिम् एको यो ऽर्हति मर्त्येभ्यः श्रैष्ठ्यम् तम् वै समादिश

Analysis

Word Lemma Parse
अथ अथ pos=i
देवाः देव pos=n,g=m,c=1,n=p
समागम्य समागम् pos=vi
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s
एको एक pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽर्हति अर्ह् pos=v,p=3,n=s,l=lat
मर्त्येभ्यः मर्त्य pos=n,g=m,c=4,n=p
श्रैष्ठ्यम् श्रैष्ठ्य pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
समादिश समादिस् pos=v,p=2,n=s,l=lot