Original

अध्यायानां सहस्रेण काव्यः संक्षेपमब्रवीत् ।तच्छास्त्रममितप्रज्ञो योगाचार्यो महातपाः ॥ ९१ ॥

Segmented

अध्यायानाम् सहस्रेण काव्यः संक्षेपम् अब्रवीत् तत् शास्त्रम् अमित-प्रज्ञः योग-आचार्यः महा-तपाः

Analysis

Word Lemma Parse
अध्यायानाम् अध्याय pos=n,g=m,c=6,n=p
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
काव्यः काव्य pos=n,g=m,c=1,n=s
संक्षेपम् संक्षेप pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=2,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
अमित अमित pos=a,comp=y
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
योग योग pos=n,comp=y
आचार्यः आचार्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s