Original

अध्यायानां सहस्रैस्तु त्रिभिरेव बृहस्पतिः ।संचिक्षेपेश्वरो बुद्ध्या बार्हस्पत्यं तदुच्यते ॥ ९० ॥

Segmented

अध्यायानाम् सहस्रैः तु त्रिभिः एव बृहस्पतिः संचिक्षेप ईश्वरः बुद्ध्या बार्हस्पत्यम् तद् उच्यते

Analysis

Word Lemma Parse
अध्यायानाम् अध्याय pos=n,g=m,c=6,n=p
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
तु तु pos=i
त्रिभिः त्रि pos=n,g=n,c=3,n=p
एव एव pos=i
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
संचिक्षेप संक्षिप् pos=v,p=3,n=s,l=lit
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
बार्हस्पत्यम् बार्हस्पत्य pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat