Original

कथमेको महीं कृत्स्नां वीरशूरार्यसंकुलाम् ।रक्षत्यपि च लोकोऽस्य प्रसादमभिवाञ्छति ॥ ९ ॥

Segmented

कथम् एको महीम् कृत्स्नाम् वीर-शूर-आर्य-संकुलाम् रक्षति अपि च लोको ऽस्य प्रसादम् अभिवाञ्छति

Analysis

Word Lemma Parse
कथम् कथम् pos=i
एको एक pos=n,g=m,c=1,n=s
महीम् मही pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
वीर वीर pos=n,comp=y
शूर शूर pos=n,comp=y
आर्य आर्य pos=a,comp=y
संकुलाम् संकुल pos=a,g=f,c=2,n=s
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
अपि अपि pos=i
pos=i
लोको लोक pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
अभिवाञ्छति अभिवाञ्छ् pos=v,p=3,n=s,l=lat