Original

भगवानपि तच्छास्त्रं संचिक्षेप पुरंदरः ।सहस्रैः पञ्चभिस्तात यदुक्तं बाहुदन्तकम् ॥ ८९ ॥

Segmented

भगवान् अपि तत् शास्त्रम् संचिक्षेप पुरंदरः सहस्रैः पञ्चभिः तात यद् उक्तम् बाहुदन्तकम्

Analysis

Word Lemma Parse
भगवान् भगवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
तत् तद् pos=n,g=n,c=2,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
संचिक्षेप संक्षिप् pos=v,p=3,n=s,l=lit
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=n,c=3,n=p
तात तात pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
बाहुदन्तकम् बाहुदन्तक pos=n,g=n,c=1,n=s