Original

वैशालाक्षमिति प्रोक्तं तदिन्द्रः प्रत्यपद्यत ।दशाध्यायसहस्राणि सुब्रह्मण्यो महातपाः ॥ ८८ ॥

Segmented

वैशालाक्षम् इति प्रोक्तम् तद् इन्द्रः प्रत्यपद्यत दश-अध्याय-सहस्राणि सु ब्रह्मण्यः महा-तपाः

Analysis

Word Lemma Parse
वैशालाक्षम् वैशालाक्ष pos=n,g=n,c=1,n=s
इति इति pos=i
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan
दश दशन् pos=n,comp=y
अध्याय अध्याय pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
सु सु pos=i
ब्रह्मण्यः ब्रह्मण्य pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s