Original

युगानामायुषो ह्रासं विज्ञाय भगवाञ्शिवः ।संचिक्षेप ततः शास्त्रं महार्थं ब्रह्मणा कृतम् ॥ ८७ ॥

Segmented

युगानाम् आयुषो ह्रासम् विज्ञाय भगवाञ् शिवः संचिक्षेप ततः शास्त्रम् महा-अर्थम् ब्रह्मणा कृतम्

Analysis

Word Lemma Parse
युगानाम् युग pos=n,g=n,c=6,n=p
आयुषो आयुस् pos=n,g=n,c=6,n=s
ह्रासम् ह्रास pos=n,g=m,c=2,n=s
विज्ञाय विज्ञा pos=vi
भगवाञ् भगवन्त् pos=n,g=m,c=1,n=s
शिवः शिव pos=n,g=m,c=1,n=s
संचिक्षेप संक्षिप् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
अर्थम् अर्थ pos=n,g=n,c=2,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part