Original

ततस्तां भगवान्नीतिं पूर्वं जग्राह शंकरः ।बहुरूपो विशालाक्षः शिवः स्थाणुरुमापतिः ॥ ८६ ॥

Segmented

ततस् ताम् भगवान् नीतिम् पूर्वम् जग्राह शंकरः बहुरूपो विशालाक्षः शिवः स्थाणुः उमापतिः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
नीतिम् नीति pos=n,g=f,c=2,n=s
पूर्वम् पूर्वम् pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
शंकरः शंकर pos=n,g=m,c=1,n=s
बहुरूपो बहुरूप pos=n,g=m,c=1,n=s
विशालाक्षः विशालाक्ष pos=n,g=m,c=1,n=s
शिवः शिव pos=n,g=m,c=1,n=s
स्थाणुः स्थाणु pos=n,g=m,c=1,n=s
उमापतिः उमापति pos=n,g=m,c=1,n=s