Original

तस्मिन्पैतामहे शास्त्रे पाण्डवैतदसंशयम् ।धर्मार्थकाममोक्षाश्च सकला ह्यत्र शब्दिताः ॥ ८५ ॥

Segmented

तस्मिन् पैतामहे शास्त्रे पाण्डव एतत् असंशयम् धर्म-अर्थ-काम-मोक्षाः च सकला हि अत्र शब्दिताः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
पैतामहे पैतामह pos=a,g=n,c=7,n=s
शास्त्रे शास्त्र pos=n,g=n,c=7,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
असंशयम् असंशयम् pos=i
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
काम काम pos=n,comp=y
मोक्षाः मोक्ष pos=n,g=m,c=1,n=p
pos=i
सकला सकल pos=a,g=m,c=1,n=p
हि हि pos=i
अत्र अत्र pos=i
शब्दिताः शब्दय् pos=va,g=m,c=1,n=p,f=part