Original

सर्वभूतानुकम्पा च सर्वमत्रोपवर्णितम् ।भुवि वाचोगतं यच्च तच्च सर्वं समर्पितम् ॥ ८४ ॥

Segmented

सर्व-भूत-अनुकम्पा च सर्वम् अत्र उपवर्णितम् भुवि वाचोगतम् यत् च तत् च सर्वम् समर्पितम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
अनुकम्पा अनुकम्पा pos=n,g=f,c=1,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
उपवर्णितम् उपवर्णय् pos=va,g=n,c=1,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
वाचोगतम् वाचोगत pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
समर्पितम् समर्पय् pos=va,g=n,c=1,n=s,f=part