Original

तपो ज्ञानमहिंसा च सत्यासत्ये नयः परः ।वृद्धोपसेवा दानं च शौचमुत्थानमेव च ॥ ८३ ॥

Segmented

तपो ज्ञानम् अहिंसा च सत्य-असत्ये नयः परः वृद्ध-उपसेवा दानम् च शौचम् उत्थानम् एव च

Analysis

Word Lemma Parse
तपो तपस् pos=n,g=n,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
pos=i
सत्य सत्य pos=a,comp=y
असत्ये असत्य pos=a,g=n,c=1,n=d
नयः नय pos=n,g=m,c=1,n=s
परः पर pos=n,g=m,c=1,n=s
वृद्ध वृद्ध pos=a,comp=y
उपसेवा उपसेवा pos=n,g=f,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
pos=i
शौचम् शौच pos=n,g=n,c=1,n=s
उत्थानम् उत्थान pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i