Original

चातुर्वर्ण्यं तथैवात्र चातुर्वेद्यं च वर्णितम् ।इतिहासोपवेदाश्च न्यायः कृत्स्नश्च वर्णितः ॥ ८२ ॥

Segmented

चातुर्वर्ण्यम् तथा एव अत्र चातुर्वेद्यम् च वर्णितम् इतिहास-उपवेदाः च न्यायः कृत्स्नः च वर्णितः

Analysis

Word Lemma Parse
चातुर्वर्ण्यम् चातुर्वर्ण्य pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अत्र अत्र pos=i
चातुर्वेद्यम् चातुर्वेद्य pos=n,g=n,c=1,n=s
pos=i
वर्णितम् वर्णय् pos=va,g=n,c=1,n=s,f=part
इतिहास इतिहास pos=n,comp=y
उपवेदाः उपवेद pos=n,g=m,c=1,n=p
pos=i
न्यायः न्याय pos=n,g=m,c=1,n=s
कृत्स्नः कृत्स्न pos=a,g=m,c=1,n=s
pos=i
वर्णितः वर्णय् pos=va,g=m,c=1,n=s,f=part