Original

तीर्थवंशश्च वंशश्च नक्षत्राणां युधिष्ठिर ।सकलं चातुराश्रम्यं चातुर्होत्रं तथैव च ॥ ८१ ॥

Segmented

तीर्थ-वंशः च वंशः च नक्षत्राणाम् युधिष्ठिर सकलम् चातुराश्रम्यम् चातुर्होत्रम् तथा एव च

Analysis

Word Lemma Parse
तीर्थ तीर्थ pos=n,comp=y
वंशः वंश pos=n,g=m,c=1,n=s
pos=i
वंशः वंश pos=n,g=m,c=1,n=s
pos=i
नक्षत्राणाम् नक्षत्र pos=n,g=n,c=6,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
सकलम् सकल pos=a,g=n,c=1,n=s
चातुराश्रम्यम् चातुराश्रम्य pos=n,g=n,c=1,n=s
चातुर्होत्रम् चातुर्होत्र pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i