Original

नयचारश्च विपुलो येन सर्वमिदं ततम् ।आगमश्च पुराणानां महर्षीणां च संभवः ॥ ८० ॥

Segmented

नय-चारः च विपुलो येन सर्वम् इदम् ततम् आगमः च पुराणानाम् महा-ऋषीणाम् च संभवः

Analysis

Word Lemma Parse
नय नय pos=n,comp=y
चारः चार pos=n,g=m,c=1,n=s
pos=i
विपुलो विपुल pos=a,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ततम् तन् pos=va,g=n,c=1,n=s,f=part
आगमः आगम pos=n,g=m,c=1,n=s
pos=i
पुराणानाम् पुराण pos=n,g=n,c=6,n=p
महा महत् pos=a,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
pos=i
संभवः सम्भव pos=n,g=m,c=1,n=s