Original

समानजन्ममरणः समः सर्वगुणैर्नृणाम् ।विशिष्टबुद्धीञ्शूरांश्च कथमेकोऽधितिष्ठति ॥ ८ ॥

Segmented

समान-जन्म-मरणः समः सर्व-गुणैः नृणाम् विशिष्ट-बुद्धि शूरान् च कथम् एको ऽधितिष्ठति

Analysis

Word Lemma Parse
समान समान pos=a,comp=y
जन्म जन्मन् pos=n,comp=y
मरणः मरण pos=n,g=m,c=1,n=s
समः सम pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
नृणाम् नृ pos=n,g=,c=6,n=p
विशिष्ट विशिष् pos=va,comp=y,f=part
बुद्धि बुद्धि pos=n,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
pos=i
कथम् कथम् pos=i
एको एक pos=n,g=m,c=1,n=s
ऽधितिष्ठति अधिष्ठा pos=v,p=3,n=s,l=lat