Original

षाड्गुण्यगुणसारैषा स्थास्यत्यग्रे महात्मसु ।महत्त्वात्तस्य दण्डस्य नीतिर्विस्पष्टलक्षणा ॥ ७९ ॥

Segmented

षाड्गुण्य-गुण-सारा एषा स्थास्यति अग्रे महात्मसु महा-त्वात् तस्य दण्डस्य नीतिः विस्पष्ट-लक्षणा

Analysis

Word Lemma Parse
षाड्गुण्य षाड्गुण्य pos=n,comp=y
गुण गुण pos=n,comp=y
सारा सार pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
स्थास्यति स्था pos=v,p=3,n=s,l=lrt
अग्रे अग्र pos=n,g=n,c=7,n=s
महात्मसु महात्मन् pos=a,g=m,c=7,n=p
महा महत् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दण्डस्य दण्ड pos=n,g=m,c=6,n=s
नीतिः नीति pos=n,g=f,c=1,n=s
विस्पष्ट विस्पष्ट pos=a,comp=y
लक्षणा लक्षण pos=n,g=f,c=1,n=s