Original

दण्डेन नीयते चेयं दण्डं नयति चाप्युत ।दण्डनीतिरिति प्रोक्ता त्रीँल्लोकाननुवर्तते ॥ ७८ ॥

Segmented

दण्डेन नीयते च इयम् दण्डम् नयति च अपि उत

Analysis

Word Lemma Parse
दण्डेन दण्ड pos=n,g=m,c=3,n=s
नीयते नी pos=v,p=3,n=s,l=lat
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
दण्डम् दण्ड pos=n,g=m,c=2,n=s
नयति नी pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
उत उत pos=i