Original

दण्डेन सहिता ह्येषा लोकरक्षणकारिका ।निग्रहानुग्रहरता लोकाननु चरिष्यति ॥ ७७ ॥

Segmented

दण्डेन सहिता हि एषा लोक-रक्षण-कारिका निग्रह-अनुग्रह-रता लोकान् अनु चरिष्यति

Analysis

Word Lemma Parse
दण्डेन दण्ड pos=n,g=m,c=3,n=s
सहिता सहित pos=a,g=f,c=1,n=s
हि हि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
लोक लोक pos=n,comp=y
रक्षण रक्षण pos=n,comp=y
कारिका कारक pos=a,g=f,c=1,n=s
निग्रह निग्रह pos=n,comp=y
अनुग्रह अनुग्रह pos=n,comp=y
रता रम् pos=va,g=f,c=1,n=s,f=part
लोकान् लोक pos=n,g=m,c=2,n=p
अनु अनु pos=i
चरिष्यति चर् pos=v,p=3,n=s,l=lrt