Original

उपकाराय लोकस्य त्रिवर्गस्थापनाय च ।नवनीतं सरस्वत्या बुद्धिरेषा प्रभाविता ॥ ७६ ॥

Segmented

उपकाराय लोकस्य त्रिवर्ग-स्थापनाय च नवनीतम् सरस्वत्या बुद्धिः एषा प्रभाविता

Analysis

Word Lemma Parse
उपकाराय उपकार pos=n,g=m,c=4,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
त्रिवर्ग त्रिवर्ग pos=n,comp=y
स्थापनाय स्थापन pos=n,g=n,c=4,n=s
pos=i
नवनीतम् नवनीत pos=n,g=n,c=1,n=s
सरस्वत्या सरस्वती pos=n,g=f,c=3,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
प्रभाविता प्रभावय् pos=va,g=f,c=1,n=s,f=part