Original

एतत्कृत्वा शुभं शास्त्रं ततः स भगवान्प्रभुः ।देवानुवाच संहृष्टः सर्वाञ्शक्रपुरोगमान् ॥ ७५ ॥

Segmented

एतत् कृत्वा शुभम् शास्त्रम् ततः स भगवान् प्रभुः देवान् उवाच संहृष्टः सर्वाञ् शक्र-पुरोगमान्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
शुभम् शुभ pos=a,g=n,c=2,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
देवान् देव pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
संहृष्टः संहृष् pos=va,g=m,c=1,n=s,f=part
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
शक्र शक्र pos=n,comp=y
पुरोगमान् पुरोगम pos=a,g=m,c=2,n=p