Original

यैर्यैरुपायैर्लोकश्च न चलेदार्यवर्त्मनः ।तत्सर्वं राजशार्दूल नीतिशास्त्रेऽनुवर्णितम् ॥ ७४ ॥

Segmented

यैः यैः उपायैः लोकः च न चलेद् आर्य-वर्त्मनः तत् सर्वम् राज-शार्दूल नीति-शास्त्रे ऽनुवर्णितम्

Analysis

Word Lemma Parse
यैः यद् pos=n,g=m,c=3,n=p
यैः यद् pos=n,g=m,c=3,n=p
उपायैः उपाय pos=n,g=m,c=3,n=p
लोकः लोक pos=n,g=m,c=1,n=s
pos=i
pos=i
चलेद् चल् pos=v,p=3,n=s,l=vidhilin
आर्य आर्य pos=a,comp=y
वर्त्मनः वर्त्मन् pos=n,g=n,c=5,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
नीति नीति pos=n,comp=y
शास्त्रे शास्त्र pos=n,g=n,c=7,n=s
ऽनुवर्णितम् अनुवर्णय् pos=va,g=n,c=1,n=s,f=part