Original

मूलकर्मक्रिया चात्र माया योगश्च वर्णितः ।दूषणं स्रोतसामत्र वर्णितं च स्थिराम्भसाम् ॥ ७३ ॥

Segmented

मूलकर्मन्-क्रिया च अत्र माया योगः च वर्णितः दूषणम् स्रोतसाम् अत्र वर्णितम् च स्थिर-अम्भसाम्

Analysis

Word Lemma Parse
मूलकर्मन् मूलकर्मन् pos=n,comp=y
क्रिया क्रिया pos=n,g=f,c=1,n=s
pos=i
अत्र अत्र pos=i
माया माया pos=n,g=f,c=1,n=s
योगः योग pos=n,g=m,c=1,n=s
pos=i
वर्णितः वर्णय् pos=va,g=m,c=1,n=s,f=part
दूषणम् दूषण pos=n,g=n,c=1,n=s
स्रोतसाम् स्रोतस् pos=n,g=n,c=6,n=p
अत्र अत्र pos=i
वर्णितम् वर्णय् pos=va,g=n,c=1,n=s,f=part
pos=i
स्थिर स्थिर pos=a,comp=y
अम्भसाम् अम्भस् pos=n,g=n,c=6,n=p