Original

धर्मश्चार्थश्च कामश्च मोक्षश्चात्रानुवर्णितः ।उपायश्चार्थलिप्सा च विविधा भूरिदक्षिणाः ॥ ७२ ॥

Segmented

धर्मः च अर्थः च कामः च मोक्षः च अत्र अनुवर्णितः उपायः च अर्थ-लिप्सा च विविधा भूरि-दक्षिणाः

Analysis

Word Lemma Parse
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
कामः काम pos=n,g=m,c=1,n=s
pos=i
मोक्षः मोक्ष pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
अनुवर्णितः अनुवर्णय् pos=va,g=m,c=1,n=s,f=part
उपायः उपाय pos=n,g=m,c=1,n=s
pos=i
अर्थ अर्थ pos=n,comp=y
लिप्सा लिप्सा pos=n,g=f,c=1,n=s
pos=i
विविधा विविध pos=a,g=m,c=1,n=p
भूरि भूरि pos=n,comp=y
दक्षिणाः दक्षिणा pos=n,g=m,c=1,n=p