Original

द्वासप्ततिमतिश्चैव प्रोक्ता या च स्वयंभुवा ।देशजातिकुलानां च धर्माः समनुवर्णिताः ॥ ७१ ॥

Segmented

द्वासप्तति-मतिः च एव प्रोक्ता या च स्वयंभुवा देश-जाति-कुलानाम् च धर्माः समनुवर्णिताः

Analysis

Word Lemma Parse
द्वासप्तति द्वासप्तति pos=n,comp=y
मतिः मति pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
प्रोक्ता प्रवच् pos=va,g=f,c=1,n=s,f=part
या यद् pos=n,g=f,c=1,n=s
pos=i
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s
देश देश pos=n,comp=y
जाति जाति pos=n,comp=y
कुलानाम् कुल pos=n,g=n,c=6,n=p
pos=i
धर्माः धर्म pos=n,g=m,c=1,n=p
समनुवर्णिताः समनुवर्णय् pos=va,g=m,c=1,n=p,f=part