Original

तुल्यशुक्रास्थिमज्जश्च तुल्यमांसासृगेव च ।निःश्वासोच्छ्वासतुल्यश्च तुल्यप्राणशरीरवान् ॥ ७ ॥

Segmented

तुल्य-शुक्र-अस्थि-मज्जः च तुल्य-मांस-असृज् एव च निःश्वास-उच्छ्वास-तुल्यः च तुल्य-प्राण-शरीरवत्

Analysis

Word Lemma Parse
तुल्य तुल्य pos=a,comp=y
शुक्र शुक्र pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
मज्जः मज्जा pos=n,g=m,c=1,n=s
pos=i
तुल्य तुल्य pos=a,comp=y
मांस मांस pos=n,comp=y
असृज् असृज् pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
निःश्वास निःश्वास pos=n,comp=y
उच्छ्वास उच्छ्वास pos=n,comp=y
तुल्यः तुल्य pos=a,g=m,c=1,n=s
pos=i
तुल्य तुल्य pos=a,comp=y
प्राण प्राण pos=n,comp=y
शरीरवत् शरीरवत् pos=a,g=m,c=1,n=s