Original

अदण्ड्यत्वं च विप्राणां युक्त्या दण्डनिपातनम् ।अनुजीविस्वजातिभ्यो गुणेषु परिरक्षणम् ॥ ६९ ॥

Segmented

अदण्ड्य-त्वम् च विप्राणाम् युक्त्या दण्ड-निपातनम् अनुजीविन्-स्व-जातीभ्यः गुणेषु परिरक्षणम्

Analysis

Word Lemma Parse
अदण्ड्य अदण्ड्य pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
युक्त्या युक्ति pos=n,g=f,c=3,n=s
दण्ड दण्ड pos=n,comp=y
निपातनम् निपातन pos=n,g=n,c=1,n=s
अनुजीविन् अनुजीविन् pos=n,comp=y
स्व स्व pos=a,comp=y
जातीभ्यः जाति pos=n,g=f,c=4,n=p
गुणेषु गुण pos=n,g=n,c=7,n=p
परिरक्षणम् परिरक्षण pos=n,g=n,c=1,n=s