Original

प्रत्यक्षा च परोक्षा च सर्वाधिकरणेषु च ।वृत्तिर्भरतशार्दूल नित्यं चैवान्ववेक्षणम् ॥ ६८ ॥

Segmented

प्रत्यक्षा च परोक्षा च सर्व-अधिकरणेषु च वृत्तिः भरत-शार्दूल नित्यम् च एव अन्ववेक्षणम्

Analysis

Word Lemma Parse
प्रत्यक्षा प्रत्यक्ष pos=a,g=f,c=1,n=s
pos=i
परोक्षा परोक्ष pos=a,g=f,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
अधिकरणेषु अधिकरण pos=n,g=n,c=7,n=p
pos=i
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
भरत भरत pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
नित्यम् नित्यम् pos=i
pos=i
एव एव pos=i
अन्ववेक्षणम् अन्ववेक्षण pos=n,g=n,c=1,n=s