Original

एकेन च यथोत्थेयं सत्यत्वं मधुरा गिरः ।उत्सवानां समाजानां क्रियाः केतनजास्तथा ॥ ६७ ॥

Segmented

एकेन च यथा उत्था सत्य-त्वम् मधुरा गिरः उत्सवानाम् समाजानाम् क्रियाः केतन-जाः तथा

Analysis

Word Lemma Parse
एकेन एक pos=n,g=m,c=3,n=s
pos=i
यथा यथा pos=i
उत्था उत्था pos=va,g=n,c=1,n=s,f=krtya
सत्य सत्य pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
मधुरा मधुर pos=a,g=f,c=1,n=p
गिरः गिर् pos=n,g=f,c=1,n=p
उत्सवानाम् उत्सव pos=n,g=m,c=6,n=p
समाजानाम् समाज pos=n,g=m,c=6,n=p
क्रियाः क्रिया pos=n,g=f,c=1,n=p
केतन केतन pos=n,comp=y
जाः pos=a,g=f,c=1,n=p
तथा तथा pos=i