Original

मङ्गलालम्भनं चैव शरीरस्य प्रतिक्रिया ।आहारयोजनं चैव नित्यमास्तिक्यमेव च ॥ ६६ ॥

Segmented

मङ्गल-आलम्भनम् च एव शरीरस्य प्रतिक्रिया आहार-योजनम् च एव नित्यम् आस्तिक्यम् एव च

Analysis

Word Lemma Parse
मङ्गल मङ्गल pos=n,comp=y
आलम्भनम् आलम्भन pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
शरीरस्य शरीर pos=n,g=n,c=6,n=s
प्रतिक्रिया प्रतिक्रिया pos=n,g=f,c=1,n=s
आहार आहार pos=n,comp=y
योजनम् योजन pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
नित्यम् नित्यम् pos=i
आस्तिक्यम् आस्तिक्य pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i