Original

लब्धस्य च प्रशमनं सतां चैव हि पूजनम् ।विद्वद्भिरेकीभावश्च प्रातर्होमविधिज्ञता ॥ ६५ ॥

Segmented

लब्धस्य च प्रशमनम् सताम् च एव हि पूजनम् विद्वद्भिः एकीभावः च प्रातः होम-विधि-ज्ञ-ता

Analysis

Word Lemma Parse
लब्धस्य लभ् pos=va,g=n,c=6,n=s,f=part
pos=i
प्रशमनम् प्रशमन pos=n,g=n,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
pos=i
एव एव pos=i
हि हि pos=i
पूजनम् पूजन pos=n,g=n,c=1,n=s
विद्वद्भिः विद्वस् pos=a,g=m,c=3,n=p
एकीभावः एकीभाव pos=n,g=m,c=1,n=s
pos=i
प्रातः प्रातर् pos=i
होम होम pos=n,comp=y
विधि विधि pos=n,comp=y
ज्ञ ज्ञ pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s