Original

पणवानकशङ्खानां भेरीणां च युधां वर ।उपार्जनं च द्रव्याणां परमर्म च तानि षट् ॥ ६४ ॥

Segmented

पणव-आनक-शङ्खानाम् भेरीणाम् च युधाम् वर उपार्जनम् च द्रव्याणाम् पर-मर्मन् च तानि षट्

Analysis

Word Lemma Parse
पणव पणव pos=n,comp=y
आनक आनक pos=n,comp=y
शङ्खानाम् शङ्ख pos=n,g=m,c=6,n=p
भेरीणाम् भेरी pos=n,g=f,c=6,n=p
pos=i
युधाम् युध् pos=n,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
उपार्जनम् उपार्जन pos=n,g=n,c=1,n=s
pos=i
द्रव्याणाम् द्रव्य pos=n,g=n,c=6,n=p
पर पर pos=n,comp=y
मर्मन् मर्मन् pos=n,g=n,c=1,n=s
pos=i
तानि तद् pos=n,g=n,c=1,n=p
षट् षष् pos=n,g=n,c=1,n=p