Original

चैत्यद्रुमाणामामर्दो रोधःकर्मान्तनाशनम् ।अपस्करोऽथ गमनं तथोपास्या च वर्णिता ॥ ६३ ॥

Segmented

चैत्य-द्रुमाणाम् आमर्दो रोधः कर्मान्त-नाशनम् अपस्करो ऽथ गमनम् तथा उपासितव्या च वर्णिता

Analysis

Word Lemma Parse
चैत्य चैत्य pos=n,comp=y
द्रुमाणाम् द्रुम pos=n,g=m,c=6,n=p
आमर्दो आमर्द pos=n,g=m,c=1,n=s
रोधः रोध pos=n,g=m,c=1,n=s
कर्मान्त कर्मान्त pos=n,comp=y
नाशनम् नाशन pos=a,g=n,c=1,n=s
अपस्करो अपस्कर pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
गमनम् गमन pos=n,g=n,c=1,n=s
तथा तथा pos=i
उपासितव्या उपास् pos=va,g=f,c=1,n=s,f=krtya
pos=i
वर्णिता वर्णय् pos=va,g=f,c=1,n=s,f=part