Original

मृगयाक्षास्तथा पानं स्त्रियश्च भरतर्षभ ।कामजान्याहुराचार्याः प्रोक्तानीह स्वयंभुवा ॥ ६० ॥

Segmented

मृगया अक्षाः तथा पानम् स्त्रियः च भरत-ऋषभ काम-जानि आहुः आचार्याः प्रोक्तानि इह स्वयंभुवा

Analysis

Word Lemma Parse
मृगया मृगया pos=n,g=f,c=1,n=s
अक्षाः अक्ष pos=n,g=m,c=1,n=p
तथा तथा pos=i
पानम् पान pos=n,g=n,c=1,n=s
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
काम काम pos=n,comp=y
जानि pos=a,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
आचार्याः आचार्य pos=n,g=m,c=1,n=p
प्रोक्तानि प्रवच् pos=va,g=n,c=1,n=p,f=part
इह इह pos=i
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s