Original

तुल्यपाणिशिरोग्रीवस्तुल्यबुद्धीन्द्रियात्मकः ।तुल्यदुःखसुखात्मा च तुल्यपृष्ठभुजोदरः ॥ ६ ॥

Segmented

तुल्य-पाणि-शिरः-ग्रीवः तुल्य-बुद्धीन्द्रिय-आत्मकः तुल्य-दुःख-सुख-आत्मा च तुल्य-पृष्ठ-भुज-उदरः

Analysis

Word Lemma Parse
तुल्य तुल्य pos=a,comp=y
पाणि पाणि pos=n,comp=y
शिरः शिरस् pos=n,comp=y
ग्रीवः ग्रीवा pos=n,g=m,c=1,n=s
तुल्य तुल्य pos=a,comp=y
बुद्धीन्द्रिय बुद्धीन्द्रिय pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
तुल्य तुल्य pos=a,comp=y
दुःख दुःख pos=n,comp=y
सुख सुख pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
तुल्य तुल्य pos=a,comp=y
पृष्ठ पृष्ठ pos=n,comp=y
भुज भुज pos=n,comp=y
उदरः उदर pos=n,g=m,c=1,n=s