Original

क्रोधजानि तथोग्राणि कामजानि तथैव च ।दशोक्तानि कुरुश्रेष्ठ व्यसनान्यत्र चैव ह ॥ ५९ ॥

Segmented

क्रोध-जानि तथा उग्रा काम-जानि तथा एव च दश उक्तानि कुरुश्रेष्ठ व्यसनानि अत्र च एव ह

Analysis

Word Lemma Parse
क्रोध क्रोध pos=n,comp=y
जानि pos=a,g=n,c=1,n=p
तथा तथा pos=i
उग्रा उग्र pos=a,g=n,c=1,n=p
काम काम pos=n,comp=y
जानि pos=a,g=n,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
दश दशन् pos=n,g=n,c=1,n=s
उक्तानि वच् pos=va,g=n,c=1,n=p,f=part
कुरुश्रेष्ठ कुरुश्रेष्ठ pos=n,g=m,c=8,n=s
व्यसनानि व्यसन pos=n,g=n,c=1,n=p
अत्र अत्र pos=i
pos=i
एव एव pos=i
pos=i