Original

विसर्गोऽर्थस्य धर्मार्थमर्थार्थं कामहेतुना ।चतुर्थो व्यसनाघाते तथैवात्रानुवर्णितः ॥ ५८ ॥

Segmented

विसर्गो ऽर्थस्य धर्म-अर्थम् अर्थ-अर्थम् काम-हेतुना चतुर्थो व्यसन-आघाते तथा एव अत्र अनुवर्णितः

Analysis

Word Lemma Parse
विसर्गो विसर्ग pos=n,g=m,c=1,n=s
ऽर्थस्य अर्थ pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अर्थ अर्थ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
काम काम pos=n,comp=y
हेतुना हेतु pos=n,g=m,c=3,n=s
चतुर्थो चतुर्थ pos=a,g=m,c=1,n=s
व्यसन व्यसन pos=n,comp=y
आघाते आघात pos=n,g=m,c=7,n=s
तथा तथा pos=i
एव एव pos=i
अत्र अत्र pos=i
अनुवर्णितः अनुवर्णय् pos=va,g=m,c=1,n=s,f=part