Original

दुष्टेङ्गितं च विविधं वृत्तिश्चैवानुजीविनाम् ।शङ्कितत्वं च सर्वस्य प्रमादस्य च वर्जनम् ॥ ५६ ॥

Segmented

दुष्ट-इङ्गितम् च विविधम् वृत्तिः च एव अनुजीविन् शङ्कित-त्वम् च सर्वस्य प्रमादस्य च वर्जनम्

Analysis

Word Lemma Parse
दुष्ट दुष् pos=va,comp=y,f=part
इङ्गितम् इङ्गित pos=n,g=n,c=1,n=s
pos=i
विविधम् विविध pos=a,g=n,c=1,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
अनुजीविन् अनुजीविन् pos=n,g=m,c=6,n=p
शङ्कित शङ्क् pos=va,comp=y,f=part
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
सर्वस्य सर्व pos=n,g=m,c=6,n=s
प्रमादस्य प्रमाद pos=n,g=m,c=6,n=s
pos=i
वर्जनम् वर्जन pos=n,g=n,c=1,n=s