Original

व्यवहारः सुसूक्ष्मश्च तथा कण्टकशोधनम् ।शमो व्यायामयोगश्च योगो द्रव्यस्य संचयः ॥ ५३ ॥

Segmented

व्यवहारः सु सूक्ष्मः च तथा कण्टक-शोधनम् शमो व्यायाम-योगः च योगो द्रव्यस्य संचयः

Analysis

Word Lemma Parse
व्यवहारः व्यवहार pos=n,g=m,c=1,n=s
सु सु pos=i
सूक्ष्मः सूक्ष्म pos=a,g=m,c=1,n=s
pos=i
तथा तथा pos=i
कण्टक कण्टक pos=n,comp=y
शोधनम् शोधन pos=n,g=n,c=1,n=s
शमो शम pos=n,g=m,c=1,n=s
व्यायाम व्यायाम pos=n,comp=y
योगः योग pos=n,g=m,c=1,n=s
pos=i
योगो योग pos=n,g=m,c=1,n=s
द्रव्यस्य द्रव्य pos=n,g=n,c=6,n=s
संचयः संचय pos=n,g=m,c=1,n=s