Original

अरिमध्यस्थमित्राणां सम्यक्चोक्तं प्रपञ्चनम् ।अवमर्दः प्रतीघातस्तथैव च बलीयसाम् ॥ ५२ ॥

Segmented

अरि-मध्यस्थ-मित्रानाम् सम्यक् च उक्तम् प्रपञ्चनम् अवमर्दः प्रतीघातः तथा एव च बलीयसाम्

Analysis

Word Lemma Parse
अरि अरि pos=n,comp=y
मध्यस्थ मध्यस्थ pos=a,comp=y
मित्रानाम् मित्र pos=n,g=m,c=6,n=p
सम्यक् सम्यक् pos=i
pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
प्रपञ्चनम् प्रपञ्चन pos=n,g=n,c=1,n=s
अवमर्दः अवमर्द pos=n,g=m,c=1,n=s
प्रतीघातः प्रतीघात pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
बलीयसाम् बलीयस् pos=a,g=m,c=6,n=p