Original

अग्निदैर्गरदैश्चैव प्रतिरूपकचारकैः ।श्रेणिमुख्योपजापेन वीरुधश्छेदनेन च ॥ ४९ ॥

Segmented

अग्निदैः गरदैः च एव प्रतिरूपक-चारकैः श्रेणी-मुख्य-उपजापेन वीरुध् छेदनेन च

Analysis

Word Lemma Parse
अग्निदैः अग्निद pos=n,g=m,c=3,n=p
गरदैः गरद pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
प्रतिरूपक प्रतिरूपक pos=a,comp=y
चारकैः चारक pos=n,g=m,c=3,n=p
श्रेणी श्रेणि pos=n,comp=y
मुख्य मुख्य pos=a,comp=y
उपजापेन उपजाप pos=n,g=m,c=3,n=s
वीरुध् वीरुध् pos=n,g=f,c=6,n=s
छेदनेन छेदन pos=n,g=n,c=3,n=s
pos=i