Original

तथा खातविधानं च योगसंचार एव च ।चौराटव्यबलैश्चोग्रैः परराष्ट्रस्य पीडनम् ॥ ४८ ॥

Segmented

तथा खात-विधानम् च योग-संचारः एव च चौर-आटव्य-बलैः च उग्रैः पर-राष्ट्रस्य पीडनम्

Analysis

Word Lemma Parse
तथा तथा pos=i
खात खात pos=n,comp=y
विधानम् विधान pos=n,g=n,c=1,n=s
pos=i
योग योग pos=n,comp=y
संचारः संचार pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
चौर चौर pos=n,comp=y
आटव्य आटव्य pos=n,comp=y
बलैः बल pos=n,g=n,c=3,n=p
pos=i
उग्रैः उग्र pos=a,g=n,c=3,n=p
पर पर pos=n,comp=y
राष्ट्रस्य राष्ट्र pos=n,g=n,c=6,n=s
पीडनम् पीडन pos=n,g=n,c=1,n=s