Original

बलव्यसनमुक्तं च तथैव बलहर्षणम् ।पीडनास्कन्दकालश्च भयकालश्च पाण्डव ॥ ४७ ॥

Segmented

बल-व्यसन-मुक्तम् च तथा एव बल-हर्षणम् पीडन-आस्कन्द-कालः च भय-कालः च पाण्डव

Analysis

Word Lemma Parse
बल बल pos=n,comp=y
व्यसन व्यसन pos=n,comp=y
मुक्तम् मुच् pos=va,g=n,c=1,n=s,f=part
pos=i
तथा तथा pos=i
एव एव pos=i
बल बल pos=n,comp=y
हर्षणम् हर्षण pos=n,g=n,c=1,n=s
पीडन पीडन pos=n,comp=y
आस्कन्द आस्कन्द pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
pos=i
भय भय pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s