Original

कृत्स्ना मार्गगुणाश्चैव तथा भूमिगुणाश्च ह ।आत्मरक्षणमाश्वासः स्पशानां चान्ववेक्षणम् ॥ ४४ ॥

Segmented

कृत्स्ना मार्ग-गुणाः च एव तथा भूमि-गुणाः च ह आत्म-रक्षणम् आश्वासः स्पशानाम् च अन्ववेक्षणम्

Analysis

Word Lemma Parse
कृत्स्ना कृत्स्न pos=a,g=m,c=1,n=p
मार्ग मार्ग pos=n,comp=y
गुणाः गुण pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
भूमि भूमि pos=n,comp=y
गुणाः गुण pos=n,g=m,c=1,n=p
pos=i
pos=i
आत्म आत्मन् pos=n,comp=y
रक्षणम् रक्षण pos=n,g=n,c=1,n=s
आश्वासः आश्वास pos=n,g=m,c=1,n=s
स्पशानाम् स्पशा pos=n,g=f,c=6,n=p
pos=i
अन्ववेक्षणम् अन्ववेक्षण pos=n,g=n,c=1,n=s