Original

स्पर्शे चाभ्यवहार्ये चाप्युपांशुर्विविधः स्मृतः ।अरिर्मित्रमुदासीन इत्येतेऽप्यनुवर्णिताः ॥ ४३ ॥

Segmented

स्पर्शे च अभ्यवहार्ये च अपि उपांशुः विविधः स्मृतः अरिः मित्रम् उदासीन इति एते अपि अनुवर्णिताः

Analysis

Word Lemma Parse
स्पर्शे स्पर्श pos=n,g=m,c=7,n=s
pos=i
अभ्यवहार्ये अभ्यवहार्य pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
उपांशुः उपांशु pos=a,g=m,c=1,n=s
विविधः विविध pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
अरिः अरि pos=n,g=m,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
उदासीन उदासीन pos=n,g=m,c=1,n=s
इति इति pos=i
एते एतद् pos=n,g=m,c=1,n=p
अपि अपि pos=i
अनुवर्णिताः अनुवर्णय् pos=va,g=m,c=1,n=p,f=part