Original

अङ्गान्येतानि कौरव्य प्रकाशानि बलस्य तु ।जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा विषादयः ॥ ४२ ॥

Segmented

अङ्गानि एतानि कौरव्य प्रकाशानि बलस्य तु जङ्गम-अजङ्गमाः च उक्ताः चूर्ण-योगाः विष-आदयः

Analysis

Word Lemma Parse
अङ्गानि अङ्ग pos=n,g=n,c=1,n=p
एतानि एतद् pos=n,g=n,c=1,n=p
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
प्रकाशानि प्रकाश pos=a,g=n,c=1,n=p
बलस्य बल pos=n,g=n,c=6,n=s
तु तु pos=i
जङ्गम जङ्गम pos=a,comp=y
अजङ्गमाः अजङ्गम pos=a,g=m,c=1,n=p
pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
चूर्ण चूर्ण pos=n,comp=y
योगाः योग pos=n,g=m,c=1,n=p
विष विष pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p